Chant Chapter 3: Magnificence (vibhuti)

3.1 deśabandhaḥ cittasya dhāraṇā
देशबन्धः चित्तस्य धारणा ॥१॥

  • deśa
  • bandhaḥ
  • cittasya
  • dhāraṇā

Patanjali Yoga Sutra 3.1

3.2 tatra pratyayaikatānatā dhyānam
तत्र प्रत्ययैकतानता ध्यानम् ॥२॥

  • tatra
  • pratyaya
  • ekatānatā
  • dhyānam

Patanjali Yoga Sutra 3.2

3.3 tadevārthamātranirbhāsaṃ svarūpaśūnyamivasamādhiḥ
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः ॥३॥

  • tat
  • eva
  • artha
  • mātra
  • nirbhāsaṃ
  • svarūpa
  • śūnyam
  • iva
  • samādhiḥ

Patanjali Yoga Sutra 3.3

3.4 trayamekatra saṃyamaḥ
त्रयमेकत्र संयमः ॥४॥

  • trayam
  • ekatra
  • saṃyamaḥ

Patanjali Yoga Sutra 3.4

3.5 tajjayāt prajñālokaḥ
तज्जयात् प्रज्ञालोकः ॥५॥

  • tat
  • jayāt
  • prajñā
  • lokaḥ

Patanjali Yoga Sutra 3.5

3.6 tasya bhūmiṣu viniyogaḥ
तस्य भूमिषु विनियोगः ॥६॥

  • tasya
  • bhūmiṣu
  • viniyogaḥ

Patanjali Yoga Sutra 3.6

3.7 trayamantaraṅgaṃ pūrvebhyaḥ
त्रयमन्तरन्गं पूर्वेभ्यः ॥७॥

  • trayam
  • antaraṅgaṃ
  • pūrvebhyaḥ

Patanjali Yoga Sutra 3.7

3.8 tadapi bahiraṅgaṃ nirbījasya
तदपि बहिरङ्गं निर्बीजस्य ॥८॥

  • tat
  • api
  • bahiraṅgaṃ
  • nirbījasya

Patanjali Yoga Sutra 3.8

3.9 vyutthānanirodhasaṃskārayoḥ abhibhavaprādurbhāvau nirodhakṣaṇa cittānvayo nirodhapariṇāmaḥ
व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥

  • vyutthāna
  • nirodha
  • saṃskārayoḥ
  • abhibhava
  • prādurbhāvau
  • nirodha
  • kṣaṇa
  • citta
  • anvayaḥ
  • nirodha
  • pariṇāmaḥ

Patanjali Yoga Sutra 3.9

3.10 tasya praśāntavāhitā saṃskārat
तस्य प्रशान्तवाहिता संस्कारत् ॥१०॥

  • tasya
  • praśānta
  • vāhitā
  • saṃskārat

 

Patanjali Yoga Sutra 3.10

3.11 sarvārthatā ekāgrātayoḥ kṣayodayau cittasya samādhipariṇāmaḥ
सर्वार्थता एकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥

  • sarva
  • arthatā
  • ekāgrātayoḥ
  • kṣaya
  • udayau
  • cittasya
  • samādhi
  • pariṇāmaḥ

Patanjali Yoga Sutra 3.11

3.12 tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥

  • tataḥ
  • punaḥ
  • śānta
  • uditau
  • tulya
  • pratyayau
  • cittasya
  • ekagrata
  • pariṇāmaḥ

Patanjali Yoga Sutra 3.12

3.13 etena bhūtendriyeṣu dharmalakṣaṇāvasthā pariṇāmā vyākhyātāḥ

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था परिणामा व्याख्याताः ॥१३॥

  • etena
  • bhūta
  • indriyeṣu
  • dharma
  • lakṣaṇā
  • avasthā
  • pariṇāmāḥ
  • vyākhyātāḥ

 

Patanjali Yoga Sutra 3.13

3.14 śāntoditāvyapadeśyadharmānupātī dharmī
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥

  • śānta
  • udita
  • avyapadeśya
  • dharma
  • anupātī
  • dharmī

Patanjali Yoga Sutra 3.14

3.15 kramānyatvaṃ pariṇāmānyateve hetuḥ
क्रमान्यत्वं परिणामान्यतेवे हेतुः ॥१५॥

krama
ānyatvaṃ
pariṇāmā
anyateve
hetuḥ

Patanjali Yoga Sutra 3.15

3.16 pariṇāmatrayasaṃyamātatītānāgata jñānam
परिणामत्रयसंयमाततीतानागत ज्ञानम् ॥१६॥

pariṇāma
traya
saṃyamāt
atītā
anāgata
jñānam

Patanjali Yoga Sutra 3.16

3.17 śabdārthapratyayānāmitaretarādhyāsātsaṃkaraḥ tatpravibhāgasaṃyamāt sarvabhūtarutajñānam
शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥१७॥

śabda
artha
pratyayānām
itara
itara
adhyāsāt
saṃkaraḥ
tat
pravibhāga
saṃyamāt
sarva
bhūta
ruta
jñānam

Patanjali Yoga Sutra 3.17

3.18 saṃskārasākṣātkaraṇāt pūrvajātijñānam
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥१८॥

saṃskāra
sākṣāt
karaṇāt
pūrva
jāti
jñānam

Patanjali Yoga Sutra 3.18

3.19 pratyayasya paracittajñānam
प्रत्ययस्य परचित्तज्ञानम् ॥१९॥

pratyayasya
para
citta
jñānam

Patanjali Yoga Sutra 3.19

3.20 na ca tat sālambanaṃ tasyāviṣayī bhūtatvāt
न च तत् सालम्बनं तस्याविषयी भूतत्वात् ॥२०॥

na
ca
tat
sālambanaṃ
tasya
aviṣayī
bhūtatvāt

Patanjali Yoga Sutra 3.20

3.21 kāyarūpasaṃyamāt tatgrāhyaśaktistambhe cakṣuḥ prakāśāsaṃprayoge’ntardhānam
कायरूपसंयमात् तत्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासंप्रयोगेऽन्तर्धानम् ॥२१॥

kaya
rūpa
saṃyamāt
tat
grāhya
śakti
stambhe
cakṣuḥ
prakāśa
asaṃprayoge
antardhānam

Patanjali Yoga Sutra 3.21

3.22* etena śabdādyantardhānamuktam
एतेन शब्दाद्यन्तर्धानमुक्तम्॥२२॥

etena
śabda
ādi
antardhānam
uktam

*This sutra does not appear in some versions

Patanjali Yoga Sutra 3.22*

3.23 sopakramaṃ nirupakramaṃ ca karma tatsaṃyamātaparāntajñānam ariṣṭebhyo vā
सोपक्रमं निरुपक्रमं च कर्म तत्संयमातपरान्तज्ञानम् अरिष्टेभ्यो वा ॥२3॥

sopakramaṃ
nirupakramaṃ
ca
karma
tat
saṃyamāt
aparānta
jñānam
ariṣṭebhyaḥ

Patanjali Yoga Sutra 3.22

3.24 maitryadiṣu balāni
मैत्र्यदिषु बलानि ॥२४॥

maitri
ādiṣu
balāni

Patanjali Yoga Sutra 3.23

3.24 baleṣu hastibalādīnī
बलेषु हस्तिबलादीनी ॥२४॥

baleṣu
hasti
bala
ādīnī

Patanjali Yoga Sutra 3.24

3.25 pravṛttyālokanyāsāt sūkṣmāvyāvahitaviprakṛṣṭajñānam
प्रवृत्त्यालोकन्यासात् सूक्ष्माव्यावहितविप्रकृष्टज्ञानम् ॥२५॥

pravṛtti
āloka
nyāsāt
sūkṣmā
vyāvahita
viprakṛṣṭa
jñānam

Patanjali Yoga Sutra 3.25

3.26 bhuvanajñānaṃ sūryesaṃyamāt
भुवनज्ञानं सूर्येसंयमात् ॥२६॥

bhuvana
jñānaṃ
sūrye
saṃyamāt

Patanjali Yoga Sutra 3.26

3.27 candre tāravyūhajñānam
चन्द्रे तारव्यूहज्ञानम् ॥२७॥

candre
tārā
vyūha
jñānam

Patanjali Yoga Sutra 3.27

3.28 dhruve tadgatijñānam
ध्रुवे तद्गतिज्ञानम् ॥२८॥

dhruve
tat
gati
jñānam

Patanjali Yoga Sutra 3.28

3.29 nābhicakre kāyavyūhajñānam
नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥

nābhi
cakre
kaya
vyūha
jñānam

Patanjali Yoga Sutra 3.29

3.30 kaṇṭhakūpe kṣutpipāsā nivṛttiḥ
कण्ठकूपे क्षुत्पिपासा निवृत्तिः ॥३०॥

kaṇṭha
kūpe
kṣut
pipāsā
nivṛttiḥ

Patanjali Yoga Sutra 3.30

3.31 kūrmanāḍyāṃ sthairyam
कूर्मनाड्यां स्थैर्यम् ॥३१॥

kūrma
nāḍyāṃ
sthairyam

Patanjali Yoga Sutra 3.31

3.32 mūrdhajyotiṣi siddhadarśanam
मूर्धज्योतिषि सिद्धदर्शनम् ॥३२॥

mūrdha
jyotiṣi
siddha
darśanam

Patanjali Yoga Sutra 3.32

3.33 prātibhādvā sarvam
प्रातिभाद्वा सर्वम् ॥३३॥

prātibhāt

sarvam

Patanjali Yoga Sutra 3.33

3.34 hrḍaye cittasaṃvit
ह्र्डये चित्तसंवित् ॥३४॥

hrḍaye
citta
saṃvit

Patanjali Yoga Sutra 3.34

3.35 sattvapuruṣāyoḥ atyantāsaṅkīrṇayoḥ pratyayāviśeṣobhogaḥ parārthatvātsvārthasaṃyamāt puruṣajñānam
सत्त्वपुरुषायोः अत्यन्तासंकीर्णयोः प्रत्ययाविशेषोभोगः परार्थत्वात्स्वार्थसंयमात् पुरुषज्ञानम् ॥३५॥

sattva
puruṣāyoḥ
atyanta
asaṅkīrṇayoḥ
pratyaya
aviśeṣa
bhogaḥ
para
arthatvāt
sva
artha
saṃyamāt
puruṣa
jñānam

Patanjali Yoga Sutra 3.35

3.36 tataḥ prātibhaśrāvāṇavedanādarśāsvādavārtā jāyante
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३६॥

  • tataḥ
  • prātibha
  • śrāvāṇa
  • vedana
  • ādarśa
  • āsvāda
  • vārtāḥ
  • jāyante

Patanjali Yoga Sutra 3.36

3.37 te samādhavupasargāvyutthāne siddhayaḥ
ते समाधवुपसर्गाव्युत्थाने सिद्धयः ॥३७॥

  • te
  • samādhau
  • upasargāḥ
  • vyutthāne
  • siddhayaḥ

Patanjali Yoga Sutra 3.37

3.38 bandhakāraṇaśaithilyāt pracārasaṃvedanācca cittasya paraśarīrāveśaḥ
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३८॥

  • 3.38 bandhakāraṇaśaithilyāt pracārasaṃvedanācca cittasya paraśarīrāveśaḥ
    बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३८॥

    • bandha
    • kāraṇa
    • śaithilyāt
    • pracāra
    • saṃvedanāt
    • ca
    • cittasya
    • para
    • śarīra
    • āveśaḥ

Patanjali Yoga Sutra 3.38

3.39 udānajayāat jalapaṅkhakaṇṭakādiṣvasaṅgo’tkrāntiśca
उदानजयात् जलपङ्ककण्टकादिष्वसङ्गोऽत्क्रान्तिश्च ॥३९॥

  • udāna
  • jayāt
  • jala
  • paṅka
  • kaṇṭaka
  • ādiṣu
  • asaṅgaḥ
  • utkrāntiḥ
  • ca

Patanjali Yoga Sutra 3.39

3.40 samānajayājjvalanam
समानजयाज्ज्वलनम् ॥४०॥

  • samāna
  • jayāt
  • jvalanam

Patanjali Yoga Sutra 3.40

3.41 śrotrākāśayoḥ saṃbandhasaṃyamāt divyaṃ śrotram
श्रोत्राकाशयोः संबन्धसंयमात् दिव्यं श्रोत्रम् ॥४१॥

  • śrotra
  • ākāśayoḥ
  • saṃbandha
  • saṃyamāt
  • divyaṃ
  • śrotram

Patanjali Yoga Sutra 3.41

3.42 kāyākāśayoḥ saṃbandhasaṃyamāt laghutūlasamāpatteścākāśa gamanam
कायाकाशयोः संबन्धसंयमात् लघुतूलसमापत्तेश्चाकाश गमनम् ॥४२॥

  • kaya
  • ākāśayoḥ
  • saṃbandha
  • saṃyamāt
  • laghu
  • tūla
  • samāpatteḥ
  • ca
  • ākāśa
  • gamanam

Patanjali Yoga Sutra 3.42

3.43 bahirakalpitā vṛttiḥ mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ
बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशावरणक्षयः ॥४३॥

  • bahiḥ
  • akalpitā
  • vṛttiḥ
  • mahāvidehāḥ
  • tataḥ
  • prakāśa
  • āvaraṇa
  • kṣayaḥ

Patanjali Yoga Sutra 3.43

3.44 sthūlasvarūpasūkṣmānvayārthavattvasaṃyamāt bhūtajayaḥ
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥४४॥

  • sthūla
  • svarūpa
  • sūkṣma
  • anvaya
  • artha
  • vattva
  • saṃyamāt
  • bhūta
  • jayaḥ

Patanjali Yoga Sutra 3.44

3.45 tato’ṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca
ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च ॥४५॥

  • tataḥ
  • aṇima
  • ādi
  • prādur
  • bhāvaḥ
  • kāya
  • saṃpat
  • tat
  • dharma
  • anabhighātaḥ
  • ca

Patanjali Yoga Sutra 3.45

3.46 rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥४६॥

  • rūpa
  • lāvaṇya
  • bala
  • vajra
  • saṃhananatvāni
  • kaya
  • saṃpat

Patanjali Yoga Sutra 3.46

3.47 grahaṇasvarūpāsmitānvayārthavattvasaṃyamātindriya jayaḥ
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमातिन्द्रिय जयः ॥४७॥

  • grahaṇa
  • sva
  • rūpa
  • asmita
  • anvaya
  • artha
  • vattva
  • saṃyamāt
  • indriya
  • jayaḥ

Patanjali Yoga Sutra 3.47

3.48 tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥

  • tataḥ
  • manaḥ
  • javitvaṃ
  • vikaraṇa
  • bhāvaḥ
  • pradhāna
  • jayaḥ
  • ca

Patanjali Yoga Sutra 3.48

3.49 sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥

  • sattva
  • puruṣa
  • anyatā
  • khyāti
  • mātrasya
  • sarva
  • bhava
  • adhiṣṭhātṛtvaṃ
  • sarva
  • jñātṛtvaṃ
  • ca

Patanjali Yoga Sutra 3.49

3.50 tadvairāgyādapi doṣabījakṣaye kaivalyam
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥

  • tat
  • vairāgyāt
  • api
  • doṣa
  • bīja
  • kṣaye
  • kaivalyam

Patanjali Yoga Sutra 3.50

3.51 sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥

  • sthāni
  • upanimantraṇe
  • saṅga
  • smayā
  • akaraṇaṃ
  • punaḥ
  • aniṣṭa
  • prasaṅgāt

Patanjali Yoga Sutra 3.51

3.52 kṣaṇatatkramayoḥ saṃyamāt vivekajaṃjñānam
क्षणतत्क्रमयोः संयमात् विवेकजंज्ञानम् ॥५२॥

  • kṣaṇa
  • tat
  • kramayoḥ
  • saṃyamāt
  • vivekajaṃ
  • jñānam

Patanjali Yoga Sutra 3.52

3.53 jātilakṣaṇadeśaiḥ anyatānavacchedāt tulyayoḥ tataḥ pratipattiḥ
जातिलक्षणदेशैः अन्यतानवच्छेदात् तुल्ययोः ततः प्रतिपत्तिः ॥५३॥

  • jāti
  • lakṣaṇa
  • deśaiḥ
  • anyata
  • anavacchedāt
  • tulyayoḥ
  • tataḥ
  • pratipattiḥ

Patanjali Yoga Sutra 3.53

3.54 tārakaṃ sarvaviṣayaṃ sarvathāviṣayamakramaṃceti vivekajaṃ jñānam
तारकं सर्वविषयं सर्वथाविषयमक्रमंचेति विवेकजं ज्ञानम् ॥५४॥

  • tārakaṃ
  • sarva
  • viṣayaṃ
  • sarvathā
  • viṣayam
  • akramaṃ
  • ca
  • iti
  • vivekajaṃ
  • jñānam

Patanjali Yoga Sutra 3.54

3.55 sattvapuruṣayoḥ śuddhisāmye kaivalyam
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५५॥

  • sattva
  • puruṣayoḥ
  • śuddhi
  • sāmye
  • kaivalyam

Patanjali Yoga Sutra 3.55