Chanting the Yoga Sutras
Feel the vibration of the Yoga Sutras in your own being.
What will Chanting Reveal to You?
When you are studying the Yoga Sutras, chanting can offer you insight into their meaning. In addition, chanting is an excellent way to quiet and focus your mind. It also gives you audible feedback on the quality of your breath. Also, when you chant you strengthen your memory. Enjoy feeling the vibration of each sutra.

Chapter 1
1.1 atha yogānuśāsanam
अथ योगानुशासनम् ॥१॥
- atha
- yoga
- ānuśāsanam
Patanjali Yoga Sutra 1.1
1.2 yogaścittavṛttinirodhaḥ
योगश्चित्तवृत्तिनिरोधः ॥२॥
- yogaḥ
- citta
- vṛtti
Patanjali Yoga Sutra 1.2
1.3 tadā draṣṭuḥ svarūpe’vasthānam
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥
- tadā
- draṣṭuḥ
- svarūpe
- avasthānam
Patanjali Yoga Sutra 1.3
1.4 vṛtti sārūpyamitaratra
वृत्ति सारूप्यमितरत्र ॥४॥
- vṛtti
- sārūpyam
- itaratra
Patanjali Yoga Sutra 1.4
1.5 vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥
- vṛttayaḥ
- pañcatayyaḥ
- kliṣṭa
- akliṣṭāḥ
Patanjali Yoga Sutra 1.5
1.6 pramāṇa viparyaya vikalpa nidrā smṛtayaḥ
प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥६॥
- pramāṇa
- viparyaya
- vikalpa
- nidrā
- smṛtayaḥ
Patanjali Yoga Sutra 1.6
1.7 pratyakṣānumānāgamāḥ pramāṇāni
प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥
- pratyakṣa
- ānumāna
- āgamāḥ
- pramāṇāni
Patanjali Yoga Sutra 1.7
1.8 viparyayo mithyājñānamatadrūpa pratiṣṭham
विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्ठम् ॥८॥
- viparyayaḥ
- mithyā
- jñānam
- atad
- rūpa
- pratiṣṭham
Patanjali Yoga Sutra 1.8
1.9 śabdajñānānupātī vastuśūnyo vikalpaḥ
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥
- śabda
- jñāna
- anupātī
- vastu
- śūnyaḥ
- vikalpaḥ
Patanjali Yoga Sutra 1.9
1.10 abhāvapratyayālambanā vṛttirnidra
अभावप्रत्ययालम्बना तमोवृत्तिर्निद्र ॥१०॥
- abhāva
- pratyaya
- ālambanā
- vṛttiḥ
- nidrā
Patanjali Yoga Sutra 1.10
1.11 anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ
अनुभूतविषयासंप्रमोषः स्मृतिः ॥११॥
- anubhūta
- viṣaya
- asaṃpramoṣaḥ
- smṛtiḥ
Patanjali Yoga Sutra 1.11
1.12 abhyāsavairāgyābhyāṃ tannirodhaḥ
अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥
- abhyāsa
- vairāgyābhyāṃ
- tat
- nirodhaḥ
Patanjali Yoga Sutra 1.12
1.13 tatra sthitau yatno’bhyāsaḥ
तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥
- tatra
- sthitau
- yatnaḥ
- abhyāsaḥ
Patanjali Yoga Sutra 1.13
1.14 sa tu dīrghakāla nairantarya satkārāsevito dṛḍhabhūmiḥ
स तु दीर्घकाल नैरन्तर्य सत्कारासेवितो दृढभूमिः ॥१४॥
- saḥ
- tu
- dīrgha
- kāla
- nairantarya
- satkāra
- āsevitaḥ
- dṛḍha
- bhūmiḥ
Patanjali Yoga Sutra 1.14
1.15 dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjṇā vairāgyam
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्णा वैराग्यम् ॥१५॥
- dṛṣṭa
- anuśravika
- viṣaya
- vitṛṣṇasya
- vaśīkāra
- saṃjṇā
- vairāgyam
Patanjali Yoga Sutra 1.15
1.16 tatparaṃ puruṣakhyāteḥ guṇavaitṛṣṇyam
तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ॥१६॥
- tat
- paraṃ
- puruṣa
- khyāteḥ
- guṇa
- vaitṛṣṇyam
Patanjali Yoga Sutra 1.16
1.17 vitarkavicārānandāsmitārupānugamātsaṃprajñātaḥ
वितर्कविचारानन्दास्मितारुपानुगमात्संप्रज्ञातः ॥१७॥
- vitarka
- vicāra
- ānanda
- asmitā
- rupā
- anugamāt
- saṃprajñātaḥ
Patanjali Yoga Sutra 1.17
1.18 virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo’nyaḥ
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥
- virāma
- pratyaya
- abhyāsa
- pūrvaḥ
- saṃskāra
- śeṣaḥ
- anyaḥ
Patanjali Yoga Sutra 1.18
1.19 bhavapratyayo videhaprakṛtilayānam
भवप्रत्ययो विदेहप्रकृतिलयानम् ॥१९॥
- bhava
- pratyayaḥ
- videha
- prakṛti
- layānām
Patanjali Yoga Sutra 1.19
1.20 śraddhāvīryasmṛti samādhiprajñāpūrvaka itareṣām
श्रद्धावीर्यस्मृति समाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥
- śraddhā
- vīrya
- smṛti
- samādhi
- prajñā
- pūrvaka
- itareṣām
Patanjali Yoga Sutra 1.20
1.21 tīvrasaṃvegānāmāsannaḥ
तीव्रसंवेगानामासन्नः ॥२१॥
- tīvra
- saṃvegānām
- āsannaḥ
Patanjali Yoga Sutra 1.21
Chapter 1
1.22 mṛdumadhyādhimātratvāttato’pi viśeṣaḥ
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥
- mṛdu
- madhyā
- adhimātratvāt
- tataḥ
- api
- viśeṣaḥ
Patanjali Yoga Sutra 1.22
1.23 īśvarapraṇidhānādvā
ईश्वरप्रणिधानाद्वा ॥२३॥
- īśvara
- praṇidhānāt
- vā
Patanjali Yoga Sutra 1.23
1.24 kleśa karma vipākāśayaiḥparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ
क्लेश कर्म विपाकाशयैःपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥
- kleśa
- karma
- vipāka
- āśayaiḥ
- aparāmṛṣṭaḥ
- puruṣa
- viśeṣaḥ
- īśvaraḥ
Patanjali Yoga Sutra 1.24
1.25 tatra niratiśayaṃ sarvajñabījam
तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥
- tatra
- niratiśayaṃ
- sarvajña
- bījam
Patanjali Yoga Sutra 1.25
1.26 sa pūrveṣāmapiguruḥ kālenānavacchedāt
स पूर्वेषामपिगुरुः कालेनानवच्छेदात् ॥२६॥
- saḥ
- pūrveṣām
- api
- guruḥ
- kālena
- anavacchedāt
Patanjali Yoga Sutra 1.26
1.27 tasya vācakaḥ praṇavaḥ
तस्य वाचकः प्रणवः ॥२७॥
- tasya
- vācakaḥ
- praṇavaḥ
Patanjali Yoga Sutra 1.27
1.28 tajjapaḥ tadarthabhāvanam
तज्जपः तदर्थभावनम् ॥२८॥
- tat
- japaḥ
- tat
- artha
- bhāvanam
Patanjali Yoga Sutra 1.28
1.29 tataḥ pratyakcetanādhigamo’pyantarāyābhavaśca
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभवश्च ॥२९॥
- tataḥ
- pratyak
- cetanā
- adhigamaḥ
- api
- antarāya
- abhāvaḥ
- ca
Patanjali Yoga Sutra 1.29
1.30 vyādhi styāna saṃśaya pramādālasyāvirati bhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāḥ te antarāyāḥ
व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपाः ते अन्तरायाः ॥३०॥
- vyādhi
- styāna
- saṃśaya
- pramāda
- ālasya
- avirati
- bhrānti
- darśana
- alabdha
- bhūmikatva
- anavasthitatvāni
- citta
- vikṣepāḥ
- te
- antarāyāḥ
Patanjali Yoga Sutra 1.30
1.31 duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsāḥ vikṣepa sahabhuvaḥ
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाः विक्षेप सहभुवः ॥३१॥
- duḥkha
- daurmanasya
- aṅgam
- ejayatva
- śvāsa
- praśvāsāḥ
- vikṣepa
- sahabhuvaḥ
Patanjali Yoga Sutra 1.31
1.32 tatpratiṣedhārthamekatattvābhyāsaḥ
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥
- tad
- pratiṣedha
- artham
- eka
- tattva
- abhyāsaḥ
Patanjali Yoga Sutra 1.32
1.33 maitrī karuṇā muditopekṣāṇāṃsukhaduḥkha puṇyāpuṇyaviṣayāṇāṃ bhāvanātaḥ cittaprasādanam
मैत्री करुणा मुदितोपेक्षाणांसुखदुःख पुण्यापुण्यविषयाणां भावनातः चित्तप्रसादनम् ॥३३॥
- maitrī
- karuṇā
- mudita
- upekṣāṇāṃ
- sukha
- duḥkha
- puṇya
- apuṇya
- viṣayāṇāṃ
- bhāvanātaḥ
- citta
- prasādanam
Patanjali Yoga Sutra 1.33
1.34 pracchardanavidhāraṇābhyāṃ vā prāṇasya
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥
- pracchardana
- vidhāraṇābhyāṃ
- vā
- prāṇasya
Patanjali Yoga Sutra 1.34
1.35 viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥३५॥
- viṣayavatī
- vā
- pravṛttiḥ
- utpannā
- manasaḥ
- sthiti
- nibandhinī
Patanjali Yoga Sutra 1.35
1.36viśokā vā jyotiṣmatī
विशोका वा ज्योतिष्मती ॥३६॥
- viśokā
- vā
- jyotiṣmatī
Patanjali Yoga Sutra 1.36
1.37vītarāga viṣayam vā cittam
वीतराग विषयम् वा चित्तम् ॥३७॥
- vīta
- rāga
- viṣayam
- vā
- cittam
Patanjali Yoga Sutra 1.37
1.38 svapnanidrā jñānālambanam vā
स्वप्ननिद्रा ज्ञानालम्बनम् वा ॥३८॥
- svapna
- nidrā
- jñāna
- ālambanam
- vā
Patanjali Yoga Sutra 1.38
1.39 yathābhimatadhyānādvā
यथाभिमतध्यानाद्वा ॥३९॥
- yathā
- abhimata
- dhyānāt
- vā
Patanjali Yoga Sutra 1.39
1.40 paramāṇu paramamahattvānto’sya vaśīkāraḥ
परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥४०॥
- paramāṇu
- parama
- mahattva
- anta
- asya
- vaśīkāraḥ
Patanjali Yoga Sutra 1.40
1.41 kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥
- kṣīṇa
- vṛtteḥ
- abhijātasya
- iva
- maṇeḥ
- grahītṛ
- grahaṇa
- grāhyeṣu
- tat
- stha
- tat
- añjanatā
- samāpattiḥ
Patanjali Yoga Sutra 1.41
1.42 tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥
- tatra
- śabda
- artha
- jñāna
- vikalpaiḥ
- saṃkīrṇā
- savitarkā
- samāpattiḥ
Patanjali Yoga Sutra 1.42
1.43 smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥
- smṛti
- pariśuddhau
- svarūpa
- śūnya
- iva
- artha
- mātra
- nirbhāsā
- nirvitarkā
Patanjali Yoga Sutra 1.43
1.44 etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥४४॥
- etaya
- eva
- savicārā
- nirvicārā
- ca
- sūkṣma
- viṣayā
- vyākhyātā
Patanjali Yoga Sutra 1.44
1.45 sūkṣmaviṣayatvamcāliṇga paryavasānam
सूक्ष्मविषयत्वम्चालिण्ग पर्यवसानम् ॥४५॥
- sūkṣma
- viṣayatvam
- ca
- aliṇga
- paryavasānam
Patanjali Yoga Sutra 1.45
1.46 tā eva sabījassamādhiḥ
ता एव सबीजस्समाधिः ॥४६॥
- tāḥ
- eva
- sabījaḥ
- samādhiḥ
Patanjali Yoga Sutra 1.46
1.47 nirvicāravaiśāradye’dhyātmaprasādaḥ
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥
- nirvicāra
- vaiśāradye
- adhyātma
- prasādaḥ
Patanjali Yoga Sutra 1.47
1.48 ṛtaṃbharā tatra prajñā
ऋतंभरा तत्र प्रज्ञा ॥४८॥
- ṛtaṃ
- bharā
- tatra
- prajñā
Patanjali Yoga Sutra 1.48
1.49 śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥
- śruta
- anumāna
- prajñābhyām
- anya
- viṣayā
- viśeṣa
- arthatvāt
Patanjali Yoga Sutra 1.49
1.50 tajjassaṃskāro’nyasaṃskāra pratibandhī
तज्जस्संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥५०॥
- tat
- jaḥ
- saṃskāraḥ
- anya
- saṃskāra
- pratibandhī
Patanjali Yoga Sutra 1.50
1.51 tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥
- tasya
- api
- nirodhe
- sarva
- nirodhāt
- nirbījaḥ
- samādhiḥ
Patanjali Yoga Sutra 1.51
Chapter 2
2.1 tapaḥ svādhyāyeśvarapraṇidhānāni kriyāyogaḥ
तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥
- tapaḥ
- sva
- adhyāya
- iśvara
- praṇidhānāni
- kriyā
- yogaḥ
Patanjali Yoga Sutra 2.1
2.2 samādhibhāvanārthaḥ kleśa tanūkaraṇārthaśca
समाधिभावनार्थः क्लेश तनूकरणार्थश्च ॥२॥
- samādhi
- bhāvanā
- arthaḥ
- kleśa
- tanū
- karaṇa
- arthaḥ
- ca
Patanjali Yoga Sutra 2.2
2.3 avidyāsmitārāgadveṣābhiniveśaḥ kleśāḥ
अविद्यास्मितारागद्वेषाभिनिवेशः क्लेशाः ॥३॥
- avidyā
- asmitā
- rāga
- dveṣa
- abhiniveśaḥ
- kleśāḥ
Patanjali Yoga Sutra 2.3
2.4 avidyā kṣetramuttareṣām prasuptatanuvicchinnodārāṇām
अविद्या क्षेत्रमुत्तरेषाम् प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥
- avidyā
- kṣetram
- uttareṣām
- prasupta
- tanu
- vicchinna
- udārāṇām
Patanjali Yoga Sutra 2.4
2.5 anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥५॥
- anitya
- aśuci
- duḥkha
- anātmasu
- nitya
- śuci
- sukha
- ātma
- khyātiḥ
- avidya
Patanjali Yoga Sutra 2.5
2.6 dṛgdarśanaśaktyorekātmataivāsmitāavidyāsmitārāgadveṣābhiniveśaḥ kleśāḥ
दृग्दर्शनशक्त्योरेकात्मतैवास्मिता॥६॥
- dṛg
- darśana
- śaktyoḥ
- eka
- ātmatā
- iva
- asmitā
Patanjali Yoga Sutra 2.6
2.7 sukhānuśayī rāgaḥ
सुखानुशयी रागः ॥७॥
- sukha
- anuśayī
- rāgaḥ
Patanjali Yoga Sutra 2.7
2.8 duḥkhānuśayī dveṣaḥ
दुःखानुशयी द्वेषः ॥८॥
- duḥkha
- anuśayī
- dveṣaḥ
Patanjali Yoga Sutra 2.8
2.9 svarasvāhi viduṣo’pi tathārūḍho’bhiniveśaḥ
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥९॥
- sva
- rasa
- vāhī
- viduṣaḥ
- api
- tathā
- ārūḍhaḥ
- abhiniveśaḥ
Patanjali Yoga Sutra 2.9
2.10 te pratiprasavaheyāḥ sūkṣmāḥ
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥
- te
- pratiprasava
- heyāḥ
- sūkṣmāḥ
Patanjali Yoga Sutra 2.10
2.11 dhyāna heyāḥ tadvṛttayaḥ
ध्यान हेयाः तद्वृत्तयः ॥११॥
- dhyāna
- heyāḥ
- tat
- vṛttayaḥ
Patanjali Yoga Sutra 2.11
2.12 kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥
- kleśa
- mūlaḥ
- karma
- āśayaḥ
- dṛṣṭa
- adṛṣṭa
- janma
- vedanīyaḥ
Patanjali Yoga Sutra 2.12
2.13 sati mūle tadvipāko jātyāyurbhogāḥ
सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥
- sati
- mule
- tat
- vipākaḥ
- jāti
- āyuḥ
- bhogāḥ
Patanjali Yoga Sutra 2.13
2.14 te hlāda paritāpaphalāḥ puṇyāpuṇyahetutvāt
ते ह्लाद परितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥
- te
- hlāda
- paritāpa
- phalāḥ
- puṇya
- apuṇya
- hetutvāt
Patanjali Yoga Sutra 2.14
2.15 pariṇāma tāpa saṃskāra duḥkhaiḥ guṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ
परिणाम ताप संस्कार दुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥१५॥
- pariṇāma
- tāpa
- saṃskāra
- duḥkhaiḥ
- guṇa
- vṛtti
- virodhāt
- ca
- duḥkham
- eva
- sarvaṃ
- vivekinaḥ
Patanjali Yoga Sutra 2.15
2.16 heyaṃ duḥkhamanāgatam
हेयं दुःखमनागतम् ॥१६॥
- heyaṃ
- duḥkham
- anāgatam
Patanjali Yoga Sutra 2.16
2.17 draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥१७॥
- draṣṭṛ
- dṛśyayoḥ
- saṃyogaḥ
- heya
- hetuḥ
Patanjali Yoga Sutra 2.17
2.18 prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥
- prakāśa
- kriya
- sthiti
- śīlaṃ
- bhūta
- indriya
- ātmakaṃ
- bhoga
- apavarga
- arthaṃ
- dṛśyam
Patanjali Yoga Sutra 2.18
2.19 viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥
- viśeṣa
- aviśeṣa
- liṅga
- mātra
- aliṅgāni
- guṇa
- parvāṇi
Patanjali Yoga Sutra 2.19
2.20 draṣṭā dṛśimātraḥ śuddho’pi pratyayānupaśyaḥ
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥
- draṣṭā
- dṛśi
- mātraḥ
- śuddhaḥ
- api
- pratyaya
- anupaśyaḥ
Patanjali Yoga Sutra 2.20
2.21 tadartha eva dṛśyasyātmā
तदर्थ एव दृश्यस्यात्मा ॥२१॥
- tat
- artha
- eva
- dṛśyasya
- ātmā
Patanjali Yoga Sutra 2.21
2.22 kṛtārthaṃ pratinaṣṭaṃpyanaṣṭaṃ tadanya sādhāraṇatvāt
कृतार्थं प्रतिनष्टंप्यनष्टं तदन्य साधारणत्वात् ॥२२॥
- kṛta
- arthaṃ
- prati
- naṣṭaṃ
- api
- anaṣṭaṃ
- tat
- anya
- sādhāraṇatvāt
Patanjali Yoga Sutra 2.22
2.23 svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२३॥
- sva
- svāmi
- śaktyoḥ
- svarūpa
- upalabdhi
- hetuḥ
- saṃyogaḥ
Patanjali Yoga Sutra 2.23
2.24 tasya heturavidyā
तस्य हेतुरविद्या ॥२४॥
- tasya
- hetuḥ
- avidyā
Patanjali Yoga Sutra 2.24
2.25 tadabhāvātsaṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam
तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥२५॥
- tat
- abhāvāt
- saṃyoga
- abhāvaḥ
- hānaṃ
- tat
- dṛśeḥ
- kaivalyam
Patanjali Yoga Sutra 2.25
2.26 vivekakhyātiraviplavā hānopāyaḥ
विवेकख्यातिरविप्लवा हानोपायः ॥२६॥
- viveka
- khyātiḥ
- aviplavā
- hāna
- upāyaḥ
Patanjali Yoga Sutra 2.26
2.27 tasya saptadhā prāntabhūmiḥ prajña
तस्य सप्तधा प्रान्तभूमिः प्रज्ञ ॥२७॥
- tasya
- saptadhā
- prānta
- bhūmiḥ
- prajñā
Patanjali Yoga Sutra 2.27
2.28 yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirāvivekakhyāteḥ
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥
- yoga
- aṅga
- anuṣṭhānāt
- aśuddhi
- kṣaye
- jñāna
- dīptiḥ
- āviveka
- khyāteḥ
Patanjali Yoga Sutra 2.28
2.29 yama niyamāsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo’ṣṭāvaṅgāni
यम नियमासन प्राणायाम प्रत्याहार धारणा ध्यान समाधयोऽष्टावङ्गानि ॥२९॥
- yama
- niyama
- asana
- prāṇāyāma
- pratyāhāra
- dhāraṇā
- dhyāna
- samādhayaḥ
- aṣṭāu
- aṅgāni
Patanjali Yoga Sutra 2.29
2.30 ahiṃsāsatyāsteya brahmacaryāparigrahāḥ yamāḥ
अहिंसासत्यास्तेय ब्रह्मचर्यापरिग्रहाः यमाः ॥३०॥
- ahiṃsā
- satya
- asteya
- brahmacarya
- aparigrahāḥ
- yamāḥ
Patanjali Yoga Sutra 2.30
2.31 jātideśakālasamayānavacchinnāḥ sārvabhaumāmahāvratam
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमामहाव्रतम् ॥३१॥
- jāti
- deśa
- kāla
- samaya
- anavacchinnāḥ
- sārvabhaumāḥ
- mahāvratam
Patanjali Yoga Sutra 2.31
2.32 śauca saṃtoṣa tapaḥ svādhyāyeśvarapraṇidhānāni niyamāḥ
शौच संतोष तपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥
- śauca
- saṃtoṣa
- tapaḥ
- sva
- adhyāya
- iśvara
- praṇidhānāni
- niyamāḥ
Patanjali Yoga Sutra 2.32
2.33 vitarkabādhane pratiprakṣabhāvanam
वितर्कबाधने प्रतिप्रक्षभावनम् ॥३३॥
- vitarkaḥ
- bādhane
- pratiprakṣa
- bhāvanam
Patanjali Yoga Sutra 2.33
2.34 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohāpūrvakā mṛdumadhya adhimātrā duḥkhājñānānantaphalā iti pratiprakṣabhāvanam
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहापूर्वका मृदुमध्य अधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिप्रक्षभावनम् ॥३४॥
- vitarkā
- hiṃsādayaḥ
- kṛta
- kārita
- anumoditāḥ
- lobha
- krodha
- mohā
- pūrvakāḥ
- mṛdu
- madhya
- adhimātrā
- duḥkha
- ajñāna
- ananta
- phalā
- iti
- pratiprakṣa
- bhāvanam
Patanjali Yoga Sutra 2.34
2.35 ahiṃsāpratiṣṭhāyaṃ tatsannidhau vairatyāghaḥ
अहिंसाप्रतिष्ठायं तत्सन्निधौ वैरत्याघः ॥३५॥
- ahiṃsā
- pratiṣṭhāyaṃ
- tat
- sannidhau
- vaira
- tyāghaḥ
Patanjali Yoga Sutra 2.35
2.36 satyapratiṣthāyaṃ kriyāphalāśrayatvam
सत्यप्रतिष्थायं क्रियाफलाश्रयत्वम् ॥३६॥
- satya
- pratiṣthāyaṃ
- kriya
- phala
- āśrayatvam
Patanjali Yoga Sutra 2.36
2.37 asteyapratiṣṭhāyāṃ sarvaratnopasthānam
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥
- asteya
- pratiṣṭhāyāṃ
- sarva
- ratna
- upasthānam
Patanjali Yoga Sutra 2.37
2.38 brahmacarya pratiṣṭhāyāṃ vīryalābhaḥ
ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः ॥३८॥
- brahmacarya
- pratiṣṭhāyāṃ
- vīrya
- lābhaḥ
Patanjali Yoga Sutra 2.38
2.39 aparigrahasthairye janmakathaṃtā saṃbodhaḥ
अपरिग्रहस्थैर्ये जन्मकथंता संबोधः ॥३९॥
- aparigraha
- sthairye
- janma
- kathaṃtā
- saṃbodhaḥ
Patanjali Yoga Sutra 2.39
2.40 śaucāt svāṅgajugupsā parairasaṃsargaḥ
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
- śaucāt
- svāṅga
- jugupsā
- paraiḥ
- asaṃsargaḥ
Patanjali Yoga Sutra 2.40
2.41 sattvaśuddhiḥ saumanasyaikāgryendriyajayātmadarśana yogyatvāni ca
सत्त्वशुद्धिः सौमनस्यैकाग्र्येन्द्रियजयात्मदर्शन योग्यत्वानि च ॥४१॥
- sattva
- śuddhiḥ
- saumanasya
- ekāgrya
- indriya
- jaya
- ātma
- darśana
- yogyatvāni
- ca
Patanjali Yoga Sutra 2.41
2.42 saṃtoṣātanuttamassukhalābhaḥ
संतोषातनुत्तमस्सुखलाभः ॥४२॥
- saṃtoṣāt
- anuttama
- sukha
- lābhaḥ
Patanjali Yoga Sutra 2.42
2.43 kāyendriyasiddhiraśuddhikṣayāt tapasaḥ
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥
- kaya
- indriya
- siddhiḥ
- aśuddhi
- kṣayāt
- tapasaḥ
Patanjali Yoga Sutra 2.43
2.44 svādhyāyādiṣṭadevatā saṃprayogaḥ
स्वाध्यायादिष्टदेवता संप्रयोगः ॥४४॥
- sva
- adhyāyāt
- iṣṭa
- devatā
- saṃprayogaḥ
- ātma
- darśana
- yogyatvāni
- ca
Patanjali Yoga Sutra 2.44
2.45 samādhi siddhiḥīśvarapraṇidhānāt
समाधि सिद्धिरीश्वरप्रणिधानात् ॥४५॥
- samādhi
- siddhiḥ
- īśvara
- praṇidhānāt
Patanjali Yoga Sutra 2.45
2.46 sthirasukhamāsanam
स्थिरसुखमासनम् ॥४६॥
- sthira
- sukham
- āsanam
Patanjali Yoga Sutra 2.46
2.47 prayatnaśaithilyānantasamāpattibhyām
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥४७॥
- prayatna
- śaithilya
- ananta
- samāpattibhyām
Patanjali Yoga Sutra 2.47
2.48 tato dvaṅdvānabhighātaḥ
ततो द्वङ्द्वानभिघातः ॥४८॥
- tataḥ
- dvaṅdva
- anabhighātaḥ
Patanjali Yoga Sutra 2.48
2.49 tasmin sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ
तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥४९॥
- tasmin
- sati
- śvāsa
- praśvāsayoḥ
- gati
- vicchedaḥ
- prāṇāyāmaḥ
Patanjali Yoga Sutra 2.49
2.50 saḥ tu bāhyābhyantarasthambha vṛttiḥ deśakālasankhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ
स: तु बाह्याभ्यन्तरस्थम्भ वृत्तिः देशकालसन्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥
- sa
- tu
- bāhya
- ābhyantara
- sthambha
- vṛttiḥ
- deśa
- kāla
- sankhyābhiḥ
- paridṛṣṭaḥ
- dīrgha
- sūkṣmaḥ
Patanjali Yoga Sutra 2.50
2.51 bāhyābhyantara viṣayākṣepī caturthaḥ
बाह्याभ्यन्तर विषयाक्षेपी चतुर्थः ॥५१॥
- bāhya
- ābhyantara
- viṣaya
- ākṣepī
- caturthaḥ
Patanjali Yoga Sutra 2.51
2.52 tataḥ kṣīyate prakāśāvaraṇam
ततः क्षीयते प्रकाशावरणम् ॥५२॥
- tataḥ
- kṣīyate
- prakāśa
- āvaraṇam
Patanjali Yoga Sutra 2.52
2.53 dhāraṇāsu ca yogyatā manasaḥ
धारणासु च योग्यता मनसः ॥५३॥
- dhāraṇāsu
- ca
- yogyatā
- manasaḥ
Patanjali Yoga Sutra 2.53
2.54 svaviṣayāsaṃprayoge cittasya svarūpānukāraivendriyāṇāṃ pratyāhāraḥ
स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकारैवेन्द्रियाणां प्रत्याहारः ॥५४॥
- sva
- viṣaya
- asaṃprayoge
- cittasya
- svarūpa
- anukāraḥ
- iva
- indriyāṇāṃ
- pratyāhāraḥ
Patanjali Yoga Sutra 2.54