Chant Chapter 1: Integration (samadhi)

1.1 atha yogānuśāsanam

अथ योगानुशासनम् ॥१॥

  • atha
  • yoga
  • ānuśāsanam

Patanjali Yoga Sutra 1.1

1.2 yogaścittavṛttinirodhaḥ

योगश्चित्तवृत्तिनिरोधः ॥२॥

  • yogaḥ
  • citta
  • vṛtti

Patanjali Yoga Sutra 1.2

1.3 tadā draṣṭuḥ svarūpe’vasthānam

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥

  • tadā
  • draṣṭuḥ
  • svarūpe
  • avasthānam

Patanjali Yoga Sutra 1.3

1.4 vṛtti sārūpyamitaratra

वृत्ति सारूप्यमितरत्र ॥४॥

  • vṛtti
  • sārūpyam
  • itaratra

Patanjali Yoga Sutra 1.4

1.5 vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥

  • vṛttayaḥ
  • pañcatayyaḥ
  • kliṣṭa
  • akliṣṭāḥ

Patanjali Yoga Sutra 1.5

1.6 pramāṇa viparyaya vikalpa nidrā smṛtayaḥ

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥६॥

  • pramāṇa
  • viparyaya
  • vikalpa
  • nidrā
  • smṛtayaḥ

Patanjali Yoga Sutra 1.6

1.7 pratyakṣānumānāgamāḥ pramāṇāni

प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥

  • pratyakṣa
  • ānumāna
  • āgamāḥ
  • pramāṇāni

Patanjali Yoga Sutra 1.7

1.8 viparyayo mithyājñānamatadrūpa pratiṣṭham

विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्ठम् ॥८॥

  • viparyayaḥ
  • mithyā
  • jñānam
  • atad
  • rūpa
  • pratiṣṭham

Patanjali Yoga Sutra 1.8

1.9 śabdajñānānupātī vastuśūnyo vikalpaḥ

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥

  • śabda
  • jñāna
  • anupātī
  • vastu
  • śūnyaḥ
  • vikalpaḥ

Patanjali Yoga Sutra 1.9

1.10 abhāvapratyayālambanā vṛttirnidra

अभावप्रत्ययालम्बना तमोवृत्तिर्निद्र ॥१०॥

  • abhāva
  • pratyaya
  • ālambanā
  • vṛttiḥ
  • nidrā

Patanjali Yoga Sutra 1.10

1.11 anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ

अनुभूतविषयासंप्रमोषः स्मृतिः ॥११॥

  • anubhūta
  • viṣaya
  • asaṃpramoṣaḥ
  • smṛtiḥ

Patanjali Yoga Sutra 1.11

1.12 abhyāsavairāgyābhyāṃ tannirodhaḥ

अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥

  • abhyāsa
  • vairāgyābhyāṃ
  • tat
  • nirodhaḥ

Patanjali Yoga Sutra 1.12

1.13 tatra sthitau yatno’bhyāsaḥ

तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥

  • tatra
  • sthitau
  • yatnaḥ
  • abhyāsaḥ

Patanjali Yoga Sutra 1.13

1.14 sa tu dīrghakāla nairantarya satkārāsevito dṛḍhabhūmiḥ

स तु दीर्घकाल नैरन्तर्य सत्कारासेवितो दृढभूमिः ॥१४॥

  • saḥ
  • tu
  • dīrgha
  • kāla
  • nairantarya
  • satkāra
  • āsevitaḥ
  • dṛḍha
  • bhūmiḥ

Patanjali Yoga Sutra 1.14

1.15 dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjṇā vairāgyam

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्णा वैराग्यम् ॥१५॥

  • dṛṣṭa
  • anuśravika
  • viṣaya
  • vitṛṣṇasya
  • vaśīkāra
  • saṃjṇā
  • vairāgyam

Patanjali Yoga Sutra 1.15

1.16 tatparaṃ puruṣakhyāteḥ guṇavaitṛṣṇyam

तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ॥१६॥

  • tat
  • paraṃ
  • puruṣa
  • khyāteḥ
  • guṇa
  • vaitṛṣṇyam

Patanjali Yoga Sutra 1.16

1.17 vitarkavicārānandāsmitārupānugamātsaṃprajñātaḥ

वितर्कविचारानन्दास्मितारुपानुगमात्संप्रज्ञातः ॥१७॥

  • vitarka
  • vicāra
  • ānanda
  • asmitā
  • rupā
  • anugamāt
  • saṃprajñātaḥ

Patanjali Yoga Sutra 1.17

1.18 virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo’nyaḥ

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥

  • virāma
  • pratyaya
  • abhyāsa
  • pūrvaḥ
  • saṃskāra
  • śeṣaḥ
  • anyaḥ

Patanjali Yoga Sutra 1.18

1.19 bhavapratyayo videhaprakṛtilayānam

भवप्रत्ययो विदेहप्रकृतिलयानम् ॥१९॥

  • bhava
  • pratyayaḥ
  • videha
  • prakṛti
  • layānām

Patanjali Yoga Sutra 1.19

1.20 śraddhāvīryasmṛti samādhiprajñāpūrvaka itareṣām

श्रद्धावीर्यस्मृति समाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥

  • śraddhā
  • vīrya
  • smṛti
  • samādhi
  • prajñā
  • pūrvaka
  • itareṣām

Patanjali Yoga Sutra 1.20

1.21 tīvrasaṃvegānāmāsannaḥ

तीव्रसंवेगानामासन्नः ॥२१॥

  • tīvra
  • saṃvegānām
  • āsannaḥ

Patanjali Yoga Sutra 1.21

Chapter 1

1.22 mṛdumadhyādhimātratvāttato’pi viśeṣaḥ

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥

  • mṛdu
  • madhyā
  • adhimātratvāt
  • tataḥ
  • api
  • viśeṣaḥ

Patanjali Yoga Sutra 1.22

1.23 īśvarapraṇidhānādvā

ईश्वरप्रणिधानाद्वा ॥२३॥

  • īśvara
  • praṇidhānāt

Patanjali Yoga Sutra 1.23

1.24 kleśa karma vipākāśayaiḥparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ

क्लेश कर्म विपाकाशयैःपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥

  • kleśa
  • karma
  • vipāka
  • āśayaiḥ
  • aparāmṛṣṭaḥ
  • puruṣa
  • viśeṣaḥ
  • īśvaraḥ

Patanjali Yoga Sutra 1.24

1.25 tatra niratiśayaṃ sarvajñabījam

तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥

  • tatra
  • niratiśayaṃ
  • sarvajña
  • bījam

Patanjali Yoga Sutra 1.25

1.26 sa pūrveṣāmapiguruḥ kālenānavacchedāt

स पूर्वेषामपिगुरुः कालेनानवच्छेदात् ॥२६॥

  • saḥ
  • pūrveṣām
  • api
  • guruḥ
  • kālena
  • anavacchedāt

Patanjali Yoga Sutra 1.26

1.27 tasya vācakaḥ praṇavaḥ

तस्य वाचकः प्रणवः ॥२७॥

  • tasya
  • vācakaḥ
  • praṇavaḥ

Patanjali Yoga Sutra 1.27

1.28 tajjapaḥ tadarthabhāvanam

तज्जपः तदर्थभावनम् ॥२८॥

  • tat
  • japaḥ
  • tat
  • artha
  • bhāvanam

Patanjali Yoga Sutra 1.28

1.29 tataḥ pratyakcetanādhigamo’pyantarāyābhavaśca

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभवश्च ॥२९॥

  • tataḥ
  • pratyak
  • cetanā
  • adhigamaḥ
  • api
  • antarāya
  • abhāvaḥ
  • ca

Patanjali Yoga Sutra 1.29

1.30 vyādhi styāna saṃśaya pramādālasyāvirati bhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāḥ te antarāyāḥ

व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपाः ते अन्तरायाः ॥३०॥

  • vyādhi
  • styāna
  • saṃśaya
  • pramāda
  • ālasya
  • avirati
  • bhrānti
  • darśana
  • alabdha
  • bhūmikatva
  • anavasthitatvāni
  • citta
  • vikṣepāḥ
  • te
  • antarāyāḥ

Patanjali Yoga Sutra 1.30

1.31 duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsāḥ vikṣepa sahabhuvaḥ

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाः विक्षेप सहभुवः ॥३१॥

  • duḥkha
  • daurmanasya
  • aṅgam
  • ejayatva
  • śvāsa
  • praśvāsāḥ
  • vikṣepa
  • sahabhuvaḥ

Patanjali Yoga Sutra 1.31

1.32 tatpratiṣedhārthamekatattvābhyāsaḥ

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥

  • tad
  • pratiṣedha
  • artham
  • eka
  • tattva
  • abhyāsaḥ

Patanjali Yoga Sutra 1.32

1.33 maitrī karuṇā muditopekṣāṇāṃsukhaduḥkha puṇyāpuṇyaviṣayāṇāṃ bhāvanātaḥ cittaprasādanam

मैत्री करुणा मुदितोपेक्षाणांसुखदुःख पुण्यापुण्यविषयाणां भावनातः चित्तप्रसादनम् ॥३३॥

  • maitrī
  • karuṇā
  • mudita
  • upekṣāṇāṃ
  • sukha
  • duḥkha
  • puṇya
  • apuṇya
  • viṣayāṇāṃ
  • bhāvanātaḥ
  • citta
  • prasādanam

Patanjali Yoga Sutra 1.33

1.34 pracchardanavidhāraṇābhyāṃ vā prāṇasya

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥

  • pracchardana
  • vidhāraṇābhyāṃ
  • prāṇasya

Patanjali Yoga Sutra 1.34

1.35 viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥३५॥

  • viṣayavatī
  • pravṛttiḥ
  • utpannā
  • manasaḥ
  • sthiti
  • nibandhinī

Patanjali Yoga Sutra 1.35

1.36viśokā vā jyotiṣmatī

विशोका वा ज्योतिष्मती ॥३६॥

  • viśokā
  • jyotiṣmatī

Patanjali Yoga Sutra 1.36

1.37vītarāga viṣayam vā cittam

वीतराग विषयम् वा चित्तम् ॥३७॥

  • vīta
  • rāga
  • viṣayam
  • cittam

Patanjali Yoga Sutra 1.37

1.38 svapnanidrā jñānālambanam vā

स्वप्ननिद्रा ज्ञानालम्बनम् वा ॥३८॥

  • svapna
  • nidrā
  • jñāna
  • ālambanam

Patanjali Yoga Sutra 1.38

1.39 yathābhimatadhyānādvā

यथाभिमतध्यानाद्वा ॥३९॥

  • yathā
  • abhimata
  • dhyānāt

Patanjali Yoga Sutra 1.39

1.40 paramāṇu paramamahattvānto’sya vaśīkāraḥ

परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥४०॥

  • paramāṇu
  • parama
  • mahattva
  • anta
  • asya
  • vaśīkāraḥ

Patanjali Yoga Sutra 1.40

1.41 kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥

  • kṣīṇa
  • vṛtteḥ
  • abhijātasya
  • iva
  • maṇeḥ
  • grahītṛ
  • grahaṇa
  • grāhyeṣu
  • tat
  • stha
  • tat
  • añjanatā
  • samāpattiḥ

Patanjali Yoga Sutra 1.41

1.42 tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥

  • tatra
  • śabda
  • artha
  • jñāna
  • vikalpaiḥ
  • saṃkīrṇā
  • savitarkā
  • samāpattiḥ

Patanjali Yoga Sutra 1.42

1.43 smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥

  • smṛti
  • pariśuddhau
  • svarūpa
  • śūnya
  • iva
  • artha
  • mātra
  • nirbhāsā
  • nirvitarkā

Patanjali Yoga Sutra 1.43

1.44 etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥४४॥

  • etaya
  • eva
  • savicārā
  • nirvicārā
  • ca
  • sūkṣma
  • viṣayā
  • vyākhyātā

Patanjali Yoga Sutra 1.44

1.45 sūkṣmaviṣayatvamcāliṇga paryavasānam

सूक्ष्मविषयत्वम्चालिण्ग पर्यवसानम् ॥४५॥

  • sūkṣma
  • viṣayatvam
  • ca
  • aliṇga
  • paryavasānam

Patanjali Yoga Sutra 1.45

1.46 tā eva sabījassamādhiḥ

ता एव सबीजस्समाधिः ॥४६॥

  • tāḥ
  • eva
  • sabījaḥ
  • samādhiḥ

Patanjali Yoga Sutra 1.46

1.47 nirvicāravaiśāradye’dhyātmaprasādaḥ

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥

  • nirvicāra
  • vaiśāradye
  • adhyātma
  • prasādaḥ

Patanjali Yoga Sutra 1.47

1.48 ṛtaṃbharā tatra prajñā

ऋतंभरा तत्र प्रज्ञा ॥४८॥

  • ṛtaṃ
  • bharā
  • tatra
  • prajñā

Patanjali Yoga Sutra 1.48

1.49 śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt

श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥

  • śruta
  • anumāna
  • prajñābhyām
  • anya
  • viṣayā
  • viśeṣa
  • arthatvāt

Patanjali Yoga Sutra 1.49

1.50 tajjassaṃskāro’nyasaṃskāra pratibandhī

तज्जस्संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥५०॥

  • tat
  • jaḥ
  • saṃskāraḥ
  • anya
  • saṃskāra
  • pratibandhī

Patanjali Yoga Sutra 1.50

1.51 tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥

  • tasya
  • api
  • nirodhe
  • sarva
  • nirodhāt
  • nirbījaḥ
  • samādhiḥ

Patanjali Yoga Sutra 1.51

2.40 śaucāt svāṅgajugupsā parairasaṃsargaḥ
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥

  • śaucāt
  • svāṅga
  • jugupsā
  • paraiḥ
  • asaṃsargaḥ

Patanjali Yoga Sutra 2.40

2.41 sattvaśuddhiḥ saumanasyaikāgryendriyajayātmadarśana yogyatvāni ca
सत्त्वशुद्धिः सौमनस्यैकाग्र्येन्द्रियजयात्मदर्शन योग्यत्वानि च ॥४१॥

  • sattva
  • śuddhiḥ
  • saumanasya
  • ekāgrya
  • indriya
  • jaya
  • ātma
  • darśana
  • yogyatvāni
  • ca

Patanjali Yoga Sutra 2.41

2.42 saṃtoṣātanuttamassukhalābhaḥ
संतोषातनुत्तमस्सुखलाभः ॥४२॥

  • saṃtoṣāt
  • anuttama
  • sukha
  • lābhaḥ

Patanjali Yoga Sutra 2.42

2.43 kāyendriyasiddhiraśuddhikṣayāt tapasaḥ
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥

  • kaya
  • indriya
  • siddhiḥ
  • aśuddhi
  • kṣayāt
  • tapasaḥ

Patanjali Yoga Sutra 2.43

2.44 svādhyāyādiṣṭadevatā saṃprayogaḥ
स्वाध्यायादिष्टदेवता संप्रयोगः ॥४४॥

  • sva
  • adhyāyāt
  • iṣṭa
  • devatā
  • saṃprayogaḥ
  • ātma
  • darśana
  • yogyatvāni
  • ca

Patanjali Yoga Sutra 2.44

2.45 samādhi siddhiḥīśvarapraṇidhānāt
समाधि सिद्धिरीश्वरप्रणिधानात् ॥४५॥

  • samādhi
  • siddhiḥ
  • īśvara
  • praṇidhānāt

Patanjali Yoga Sutra 2.45

2.46 sthirasukhamāsanam
स्थिरसुखमासनम् ॥४६॥

  • sthira
  • sukham
  • āsanam

Patanjali Yoga Sutra 2.46

2.47 prayatnaśaithilyānantasamāpattibhyām
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥४७॥

  • prayatna
  • śaithilya
  • ananta
  • samāpattibhyām

Patanjali Yoga Sutra 2.47

2.48 tato dvaṅdvānabhighātaḥ
ततो द्वङ्द्वानभिघातः ॥४८॥

  • tataḥ
  • dvaṅdva
  • anabhighātaḥ

Patanjali Yoga Sutra 2.48

2.49 tasmin sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ
तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥४९॥

  • tasmin
  • sati
  • śvāsa
  • praśvāsayoḥ
  • gati
  • vicchedaḥ
  • prāṇāyāmaḥ

Patanjali Yoga Sutra 2.49

2.50 saḥ tu bāhyābhyantarasthambha vṛttiḥ deśakālasankhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ
स: तु बाह्याभ्यन्तरस्थम्भ वृत्तिः देशकालसन्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥

  • sa
  • tu
  • bāhya
  • ābhyantara
  • sthambha
  • vṛttiḥ
  • deśa
  • kāla
  • sankhyābhiḥ
  • paridṛṣṭaḥ
  • dīrgha
  • sūkṣmaḥ

Patanjali Yoga Sutra 2.50

2.51 bāhyābhyantara viṣayākṣepī caturthaḥ
बाह्याभ्यन्तर विषयाक्षेपी चतुर्थः ॥५१॥

  • bāhya
  • ābhyantara
  • viṣaya
  • ākṣepī
  • caturthaḥ

Patanjali Yoga Sutra 2.51

2.52 tataḥ kṣīyate prakāśāvaraṇam
ततः क्षीयते प्रकाशावरणम् ॥५२॥

  • tataḥ
  • kṣīyate
  • prakāśa
  • āvaraṇam

Patanjali Yoga Sutra 2.52

2.53 dhāraṇāsu ca yogyatā manasaḥ
धारणासु च योग्यता मनसः ॥५३॥

  • dhāraṇāsu
  • ca
  • yogyatā
  • manasaḥ

Patanjali Yoga Sutra 2.53

2.54 svaviṣayāsaṃprayoge cittasya svarūpānukāraivendriyāṇāṃ pratyāhāraḥ
स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकारैवेन्द्रियाणां प्रत्याहारः ॥५४॥

  • sva
  • viṣaya
  • asaṃprayoge
  • cittasya
  • svarūpa
  • anukāraḥ
  • iva
  • indriyāṇāṃ
  • pratyāhāraḥ

Patanjali Yoga Sutra 2.54

2.55 tataḥ paramāvaśyatā indriyāṇām
ततः परमावश्यता इन्द्रियाणाम् ॥५५॥

  • tataḥ
  • paramā
  • vaśyatā
  • indriyāṇām

Patanjali Yoga Sutra 2.52

Chapter 3 Magnificence (vibhuti)

3.1 deśabandhaḥ cittasya dhāraṇā
देशबन्धः चित्तस्य धारणा ॥१॥

  • deśa
  • bandhaḥ
  • cittasya
  • dhāraṇā

 

Patanjali Yoga Sutra 3.1

3.2 tatra pratyayaikatānatā dhyānam
तत्र प्रत्ययैकतानता ध्यानम् ॥२॥

  • tatra
  • pratyaya
  • ekatānatā
  • dhyānam

Patanjali Yoga Sutra 3.2

3.3 tadevārthamātranirbhāsaṃ svarūpaśūnyamivasamādhiḥ
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः ॥३॥

  • tat
  • eva
  • artha
  • mātra
  • nirbhāsaṃ
  • svarūpa
  • śūnyam
  • iva
  • samādhiḥ

Patanjali Yoga Sutra 3.3

3.4 trayamekatra saṃyamaḥ
त्रयमेकत्र संयमः ॥४॥

  • trayam
  • ekatra
  • saṃyamaḥ

 

Patanjali Yoga Sutra 3.4

3.5 tajjayāt prajñālokaḥ
तज्जयात् प्रज्ञालोकः ॥५॥

  • tat
  • jayāt
  • prajñā
  • lokaḥ

Patanjali Yoga Sutra 3.5

3.6 tasya bhūmiṣu viniyogaḥ
तस्य भूमिषु विनियोगः ॥६॥

  • tasya
  • bhūmiṣu
  • viniyogaḥ

Patanjali Yoga Sutra 3.6

3.7 trayamantaraṅgaṃ pūrvebhyaḥ
त्रयमन्तरन्गं पूर्वेभ्यः ॥७॥

  • trayam
  • antaraṅgaṃ
  • pūrvebhyaḥ

 

Patanjali Yoga Sutra 3.7

3.8 tadapi bahiraṅgaṃ nirbījasya
तदपि बहिरङ्गं निर्बीजस्य ॥८॥

  • tat
  • api
  • bahiraṅgaṃ
  • nirbījasya

Patanjali Yoga Sutra 3.8

3.9 vyutthānanirodhasaṃskārayoḥ abhibhavaprādurbhāvau nirodhakṣaṇa cittānvayo nirodhapariṇāmaḥ
व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥

  • vyutthāna
  • nirodha
  • saṃskārayoḥ
  • abhibhava
  • prādurbhāvau
  • nirodha
  • kṣaṇa
  • citta
  • anvayaḥ
  • nirodha
  • pariṇāmaḥ

Patanjali Yoga Sutra 3.9

3.10 tasya praśāntavāhitā saṃskārat
तस्य प्रशान्तवाहिता संस्कारत् ॥१०॥

  • tasya
  • praśānta
  • vāhitā
  • saṃskārat

 

 

Patanjali Yoga Sutra 3.10

3.11 sarvārthatā ekāgrātayoḥ kṣayodayau cittasya samādhipariṇāmaḥ
सर्वार्थता एकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥

  • sarva
  • arthatā
  • ekāgrātayoḥ
  • kṣaya
  • udayau
  • cittasya
  • samādhi
  • pariṇāmaḥ

Patanjali Yoga Sutra 3.11

3.12 tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥

  • tataḥ
  • punaḥ
  • śānta
  • uditau
  • tulya
  • pratyayau
  • cittasya
  • ekagrata
  • pariṇāmaḥ

Patanjali Yoga Sutra 3.12