Canta el Capítulo 4: Emancipación (kaivalya)
4.1 janmaoṣadhimantratapassamādhijāḥ siddhayaḥ
जन्मओषधिमन्त्रतपस्समाधिजाः सिद्धयः ॥१॥
- janma
- oṣadhi
- mantra
- tapaḥ
- samādhijāḥ
- siddhayaḥ
Patanjali Yoga Sutra 4.1
4.2 jātyantarapariṇāmaḥ prakṛtyāpūrāt
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥
- jāti
- antara
- pariṇāmaḥ
- prakṛti
- āpūrāt
Patanjali Yoga Sutra 4.2
4.3 nimittamaprayojakaṃ prakṛtīnāṃvaraṇabhedastu tataḥ kṣetrikavat
निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥
- nimittam
- aprayojakaṃ
- prakṛtīnāṃ
- varaṇa
- bhedaḥ
- tu
- tataḥ
- kṣetrikavat
Patanjali Yoga Sutra 4.3
4.4 nirmāṇacittānyasmitāmātrāt
निर्माणचित्तान्यस्मितामात्रात् ॥४॥
- nirmāṇa
- citta
- anyasmitā
- mātrāt
Patanjali Yoga Sutra 4.4
4.5 pravṛttibhede prayojakaṃ cittamekamanekeṣām
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥
- pravṛttibhede
- prayojakaṃ
- cittam
- ekam
- anekeṣām
Patanjali Yoga Sutra 4.5
4.6 tatra dhyānajamanāśayam
तत्र ध्यानजमनाशयम् ॥६॥
- tatra
- dhyānajam
- anāśayam
Patanjali Yoga Sutra 4.6
4.7 karmāśuklākṛṣṇaṃ yoginaḥ trividhamitareṣām
कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥७॥
- karma
- aśukla
- akṛṣṇaṃ
- yoginaḥ
- trividham
- itareṣām
Patanjali Yoga Sutra 4.7
4.8 tataḥ tadvipākānuguṇānāmevābhivyaktiḥ vāsanānām
ततः तद्विपाकानुगुणानामेवाभिव्यक्तिः वासनानाम् ॥८॥
- tataḥ
- tat
- vipāka
- anuguṇānām
- eva
- abhivyaktiḥ
- vāsanānām
Patanjali Yoga Sutra 4.8
4.9 jāti deśa kāla vyavahitānāmapyānantaryāṃ smṛtisaṃskārayoḥ ekarūpatvāt
जाति देश काल व्यवहितानामप्यानन्तर्यां स्मृतिसंस्कारयोः एकरूपत्वात् ॥९॥
- jāti
- deśa
- kāla
- vyavahitānām
- api
- ānantaryāṃ
- smṛti
- saṃskārayoḥ
- eka
- rūpatvāt
Patanjali Yoga Sutra 4.9
4.10 tāsāmanāditvaṃ cāśiṣo nityatvāt
तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥
- tāsām
- anāditvaṃ
- ca
- āśiṣaḥ
- nityatvāt
Patanjali Yoga Sutra 4.10
4.11 hetuphalāśrayālambanaiḥsaṃgṛhītatvāteṣāmabhāvetadabhāvaḥ
हेतुफलाश्रयालम्बनैःसंगृहीतत्वातेषामभावेतदभावः ॥११॥
- hetu
- phala
- āśraya
- ālambanaiḥ
- saṅgṛhītatvāt
- eṣām
- abhāve
- tat
- abhāvaḥ
Patanjali Yoga Sutra 4.11
4.12 atītānāgataṃ svarūpato’stiadhvabhedād dharmāṇām
अतीतानागतं स्वरूपतोऽस्तिअध्वभेदाद् धर्माणाम् ॥१२॥
- atītā
- anāgataṃ
- svarūpataḥ
- asti
- adhva
- bhedāt
- dharmāṇām
Patanjali Yoga Sutra 4.12
4.13 te vyaktasūkṣmāḥ guṇātmānaḥ
ते व्यक्तसूक्ष्माः गुणात्मानः ॥१३॥
- te
- vyakta
- sūkṣmāḥ
- guṇa
- ātmānaḥ
Patanjali Yoga Sutra 4.13
4.14 pariṇāmaikatvāt vastutattvam
परिणामैकत्वात् वस्तुतत्त्वम् ॥१४॥
- pariṇāma
- ekatvāt
- vastu
- tattvam
Patanjali Yoga Sutra 4.14
4.15 vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥१५॥
- vastu
- sāmye
- citta
- bhedāt
- tayoḥ
- vibhaktaḥ
- panthāḥ
Patanjali Yoga Sutra 4.15
4.16 na caikacittatantraṃ cedvastu tadapramāṇakaṃ tadā kiṃ syāt
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥१६॥
- na
- ca
- eka
- citta
- tantraṃ
- vastu
- tad
- apramāṇakaṃ
- tadā
- kiṃ
- syāt
Patanjali Yoga Sutra 4.16
4.17 taduparāgāpekṣitvāt cittasya vastujñātājñātaṃ
तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातं ॥१७॥
- tat
- uparāga
- apekṣitvāt
- cittasya
- vastu
- jñāta
- ajñātaṃ
Patanjali Yoga Sutra 4.17
4.18 sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८॥
- sadā
- jñātāḥ
- citta
- vrttayaḥ
- tat
- prabhoḥ
- puruṣasya
- apariṇāmitvāt
Patanjali Yoga Sutra 4.18