Canta el Capítulo 4: Emancipación (kaivalya)

4.1 janmaoṣadhimantratapassamādhijāḥ siddhayaḥ
जन्मओषधिमन्त्रतपस्समाधिजाः सिद्धयः ॥१॥

  • janma
  • oṣadhi
  • mantra
  • tapaḥ
  • samādhijāḥ
  • siddhayaḥ

Patanjali Yoga Sutra 4.1

4.2 jātyantarapariṇāmaḥ prakṛtyāpūrāt
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥

  • jāti
  • antara
  • pariṇāmaḥ
  • prakṛti
  • āpūrāt

Patanjali Yoga Sutra 4.2

4.3 nimittamaprayojakaṃ prakṛtīnāṃvaraṇabhedastu tataḥ kṣetrikavat
निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥

  • nimittam
  • aprayojakaṃ
  • prakṛtīnāṃ
  • varaṇa
  • bhedaḥ
  • tu
  • tataḥ
  • kṣetrikavat

Patanjali Yoga Sutra 4.3

4.4 nirmāṇacittānyasmitāmātrāt
निर्माणचित्तान्यस्मितामात्रात् ॥४॥

  • nirmāṇa
  • citta
  • anyasmitā
  • mātrāt

Patanjali Yoga Sutra 4.4

4.5 pravṛttibhede prayojakaṃ cittamekamanekeṣām
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥

  • pravṛttibhede
  • prayojakaṃ
  • cittam
  • ekam
  • anekeṣām

Patanjali Yoga Sutra 4.5

4.6 tatra dhyānajamanāśayam
तत्र ध्यानजमनाशयम् ॥६॥

  • tatra
  • dhyānajam
  • anāśayam

Patanjali Yoga Sutra 4.6

4.7 karmāśuklākṛṣṇaṃ yoginaḥ trividhamitareṣām
कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥७॥

  • karma
  • aśukla
  • akṛṣṇaṃ
  • yoginaḥ
  • trividham
  • itareṣām

Patanjali Yoga Sutra 4.7

4.8 tataḥ tadvipākānuguṇānāmevābhivyaktiḥ vāsanānām
ततः तद्विपाकानुगुणानामेवाभिव्यक्तिः वासनानाम् ॥८॥

  • tataḥ
  • tat
  • vipāka
  • anuguṇānām
  • eva
  • abhivyaktiḥ
  • vāsanānām

Patanjali Yoga Sutra 4.8

4.9 jāti deśa kāla vyavahitānāmapyānantaryāṃ smṛtisaṃskārayoḥ ekarūpatvāt
जाति देश काल व्यवहितानामप्यानन्तर्यां स्मृतिसंस्कारयोः एकरूपत्वात् ॥९॥

  • jāti
  • deśa
  • kāla
  • vyavahitānām
  • api
  • ānantaryāṃ
  • smṛti
  • saṃskārayoḥ
  • eka
  • rūpatvāt

Patanjali Yoga Sutra 4.9

4.10 tāsāmanāditvaṃ cāśiṣo nityatvāt
तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥

  • tāsām
  • anāditvaṃ
  • ca
  • āśiṣaḥ
  • nityatvāt

Patanjali Yoga Sutra 4.10

4.11 hetuphalāśrayālambanaiḥsaṃgṛhītatvāteṣāmabhāvetadabhāvaḥ
हेतुफलाश्रयालम्बनैःसंगृहीतत्वातेषामभावेतदभावः ॥११॥

  • hetu
  • phala
  • āśraya
  • ālambanaiḥ
  • saṅgṛhītatvāt
  • eṣām
  • abhāve
  • tat
  • abhāvaḥ

Patanjali Yoga Sutra 4.11

4.12 atītānāgataṃ svarūpato’stiadhvabhedād dharmāṇām
अतीतानागतं स्वरूपतोऽस्तिअध्वभेदाद् धर्माणाम् ॥१२॥

  • atītā
  • anāgataṃ
  • svarūpataḥ
  • asti
  • adhva
  • bhedāt
  • dharmāṇām

Patanjali Yoga Sutra 4.12

4.13 te vyaktasūkṣmāḥ guṇātmānaḥ
ते व्यक्तसूक्ष्माः गुणात्मानः ॥१३॥

  • te
  • vyakta
  • sūkṣmāḥ
  • guṇa
  • ātmānaḥ

Patanjali Yoga Sutra 4.13

4.14 pariṇāmaikatvāt vastutattvam
परिणामैकत्वात् वस्तुतत्त्वम् ॥१४॥

  • pariṇāma
  • ekatvāt
  • vastu
  • tattvam

Patanjali Yoga Sutra 4.14

4.15 vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥१५॥

  • vastu
  • sāmye
  • citta
  • bhedāt
  • tayoḥ
  • vibhaktaḥ
  • panthāḥ

Patanjali Yoga Sutra 4.15

4.16 na caikacittatantraṃ cedvastu tadapramāṇakaṃ tadā kiṃ syāt
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥१६॥

  • na
  • ca
  • eka
  • citta
  • tantraṃ
  • vastu
  • tad
  • apramāṇakaṃ
  • tadā
  • kiṃ
  • syāt

Patanjali Yoga Sutra 4.16

4.17 taduparāgāpekṣitvāt cittasya vastujñātājñātaṃ
तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातं ॥१७॥

  • tat
  • uparāga
  • apekṣitvāt
  • cittasya
  • vastu
  • jñāta
  • ajñātaṃ

Patanjali Yoga Sutra 4.17

4.18 sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८॥

  • sadā
  • jñātāḥ
  • citta
  • vrttayaḥ
  • tat
  • prabhoḥ
  • puruṣasya
  • apariṇāmitvāt

Patanjali Yoga Sutra 4.18

4.19 na tatsvābhāsaṃ dṛśyatvāt
न तत्स्वाभासं दृश्यत्वात् ॥१९॥

  • na
  • tat
  • sva
  • ābhāsaṃ
  • dṛśyatvāt

Patanjali Yoga Sutra 4.19

4.20 eka samaye cobhayānavadhāraṇam
एक समये चोभयानवधारणम् ॥२०॥

  • eka
  • samaye
  • ca
  • ubhaya
  • anavadhāraṇam

Patanjali Yoga Sutra 4.20

4.21 cittāntara dṛśye buddhibuddheḥ atiprasaṅgaḥ smṛtisaṃkaraśca
चित्तान्तर दृश्ये बुद्धिबुद्धेः अतिप्रसङ्गः स्मृतिसङ्करश्च ॥२१॥

  • citta
  • antara
  • dṛśye
  • buddhi
  • buddheḥ
  • atiprasaṅgaḥ
  • smṛti
  • saṅkaraḥ
  • ca

Patanjali Yoga Sutra 4.21

4.22 citerapratisaṃkramāyāḥ tadākārāpattau svabuddhi saṃvedanam
चितेरप्रतिसंक्रमायाः तदाकारापत्तौ स्वबुद्धि संवेदनम् ॥२२॥

  • citeḥ
  • apratisaṃkramāyāḥ
  • tat
  • ākāra
  • āpattau
  • sva
  • buddhi
  • saṃvedanam

Patanjali Yoga Sutra 4.22

4.23 draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥

  • draṣṭṛ
  • dṛśyaḥ
  • uparaktaṃ
  • cittaṃ
  • sarva
  • artham

Patanjali Yoga Sutra 4.23

4.24 tadasaṅkhyeya vāsanābhiś citramapi parārtham saṃhatyakāritvāt
तद् असंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात् ॥२४॥

  • tat
  • asaṅkhyeya
  • vāsanābhiś
  • citram
  • api
  • para
  • artham
  • saṃhati
  • akāritvāt

Patanjali Yoga Sutra 4.24

4.25 viśeṣadarśinaḥ ātmabhāvabhāvanāvinivṛttiḥ
विशेषदर्शिनः आत्मभावभावनाविनिवृत्तिः ॥२५॥

  • viśeṣa
  • darśinaḥ
  • ātma
  • bhāva
  • bhavana
  • vinivṛttiḥ

Patanjali Yoga Sutra 4.25

4.26 tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२६॥

  • tadā
  • viveka
  • nimnaṃ
  • kaivalya
  • prāk
  • bhāraṃ
  • cittam

Patanjali Yoga Sutra 4.26

4.27 tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥

  • tat
  • chidreṣu
  • pratyaya
  • antarāṇi
  • saṃskārebhyaḥ

Patanjali Yoga Sutra 4.27

4.28 hānameṣāṃ kleśavaduktam
हानमेषां क्लेशवदुक्तम् ॥२८॥

  • hānam
  • eṣāṃ
  • kleśavat
  • uktam

Patanjali Yoga Sutra 4.28

4.29 prasaṃkhyāne’pyakusīdasya sarvathā vivekakhyāteḥ dharmameghassamādhiḥ
प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघसमाधिः ॥२९॥

  • prasaṅkhyāne
  • api
  • akusīdasya
  • sarvathā
  • viveka
  • khyāteḥ
  • dharma
  • meghaḥ
  • samādhiḥ

Patanjali Yoga Sutra 4.29

4.30 tataḥ kleśakarmanivṛttiḥ
ततः क्लेशकर्मनिवृत्तिः ॥३०॥

  • tataḥ
  • kleśa
  • karma
  • nivṛttiḥ

Patanjali Yoga Sutra 4.30

4.31 tadā sarvāvaraṇamalāpetasya jñānasyānantyāt jñeyamalpam
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पम् ॥३१॥

  • tadā
  • sarva
  • āvaraṇam
  • alāpetasya
  • jñānasya
  • ānantyāt
  • jñeyam
  • alpam

Patanjali Yoga Sutra 4.31

4.32 tataḥ kṛtārthānaṃ pariṇāmakramasamāptirguṇānām
ततः कृतार्थानं परिणामक्रमसमाप्तिर्गुणानाम् ॥३२॥

  • tataḥ
  • kṛta
  • arthānaṃ
  • pariṇāma
  • karma
  • samāptiḥ
  • guṇānām

Patanjali Yoga Sutra 4.32

4.33 kṣaṇapratiyogī pariṇāmāparānta nirgrāhyaḥ kramaḥ
क्षणप्रतियोगी परिणामापरान्त निर्ग्राह्यः क्रमः ॥३३॥

  • kṣaṇa
  • pratiyogī
  • pariṇāma
  • apara
  • anta
  • nirgrāhyaḥ
  • kramaḥ

Patanjali Yoga Sutra 4.33

4.34 puruṣārthaśūnyānāṃ guṇānāṃpratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti
पुरुषार्थशून्यानां गुणानांप्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥३४॥

  • puruṣa
  • artha
  • śūnyānāṃ
  • guṇānāṃ
  • pratiprasavaḥ
  • kaivalyaṃ
  • svarūpa
  • pratiṣṭhā
  • citi
  • śaktiḥ
  • iti

Patanjali Yoga Sutra 4.34