Canta el Capítulo 2: Práctica (sadhana)

2.1 tapaḥ svādhyāyeśvarapraṇidhānāni kriyāyogaḥ

तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥

  • tapaḥ
  • sva
  • adhyāya
  • iśvara
  • praṇidhānāni
  • kriyā
  • yogaḥ

Patanjali Yoga Sutra 2.1

2.2 samādhibhāvanārthaḥ kleśa tanūkaraṇārthaśca

 समाधिभावनार्थः क्लेश तनूकरणार्थश्च ॥२॥

  • samādhi
  • bhāvanā
  • arthaḥ
  • kleśa
  • tanū
  • karaṇa
  • arthaḥ
  • ca

Patanjali Yoga Sutra 2.2

2.3 avidyāsmitārāgadveṣābhiniveśaḥ kleśāḥ

अविद्यास्मितारागद्वेषाभिनिवेशः क्लेशाः ॥३॥

  • avidyā
  • asmitā
  • rāga
  • dveṣa
  • abhiniveśaḥ
  • kleśāḥ

Patanjali Yoga Sutra 2.3

2.4 avidyā kṣetramuttareṣām prasuptatanuvicchinnodārāṇām

अविद्या क्षेत्रमुत्तरेषाम् प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥

  • avidyā
  • kṣetram
  • uttareṣām
  • prasupta
  • tanu
  • vicchinna
  • udārāṇām

Patanjali Yoga Sutra 2.4

2.5 anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥५॥

  • anitya
  • aśuci
  • duḥkha
  • anātmasu
  • nitya
  • śuci
  • sukha
  • ātma
  • khyātiḥ
  • avidya

Patanjali Yoga Sutra 2.5

2.6 dṛgdarśanaśaktyorekātmataivāsmitāavidyāsmitārāgadveṣābhiniveśaḥ kleśāḥ

दृग्दर्शनशक्त्योरेकात्मतैवास्मिता॥६॥

  • dṛg
  • darśana
  • śaktyoḥ
  • eka
  • ātmatā
  • iva
  • asmitā

Patanjali Yoga Sutra 2.6

2.7 sukhānuśayī rāgaḥ

सुखानुशयी रागः ॥७॥

  • sukha
  • anuśayī
  • rāgaḥ

Patanjali Yoga Sutra 2.7

2.8 duḥkhānuśayī dveṣaḥ

दुःखानुशयी द्वेषः ॥८॥

  • duḥkha
  • anuśayī
  • dveṣaḥ

Patanjali Yoga Sutra 2.8

2.9 svarasvāhi viduṣo’pi tathārūḍho’bhiniveśaḥ

स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥९॥

  • sva
  • rasa
  • vāhī
  • viduṣaḥ
  • api
  • tathā
  • ārūḍhaḥ
  • abhiniveśaḥ

Patanjali Yoga Sutra 2.9

2.10 te pratiprasavaheyāḥ sūkṣmāḥ

ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥

  • te
  • pratiprasava
  • heyāḥ
  • sūkṣmāḥ

Patanjali Yoga Sutra 2.10

2.11 dhyāna heyāḥ tadvṛttayaḥ

ध्यान हेयाः तद्वृत्तयः ॥११॥

  • dhyāna
  • heyāḥ
  • tat
  • vṛttayaḥ

Patanjali Yoga Sutra 2.11

2.12 kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥

  • kleśa
  • mūlaḥ
  • karma
  • āśayaḥ
  • dṛṣṭa
  • adṛṣṭa
  • janma
  • vedanīyaḥ

Patanjali Yoga Sutra 2.12

2.13 sati mūle tadvipāko jātyāyurbhogāḥ
सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥

  • sati
  • mule
  • tat
  • vipākaḥ
  • jāti
  • āyuḥ
  • bhogāḥ

Patanjali Yoga Sutra 2.13

2.14 te hlāda paritāpaphalāḥ puṇyāpuṇyahetutvāt
ते ह्लाद परितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥

  • te
  • hlāda
  • paritāpa
  • phalāḥ
  • puṇya
  • apuṇya
  • hetutvāt

Patanjali Yoga Sutra 2.14

2.15 pariṇāma tāpa saṃskāra duḥkhaiḥ guṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ
परिणाम ताप संस्कार दुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥१५॥

  • pariṇāma
  • tāpa
  • saṃskāra
  • duḥkhaiḥ
  • guṇa
  • vṛtti
  • virodhāt
  • ca
  • duḥkham
  • eva
  • sarvaṃ
  • vivekinaḥ

Patanjali Yoga Sutra 2.15

2.16 heyaṃ duḥkhamanāgatam
हेयं दुःखमनागतम् ॥१६॥

  • heyaṃ
  • duḥkham
  • anāgatam

Patanjali Yoga Sutra 2.16

2.17 draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥१७॥

  • draṣṭṛ
  • dṛśyayoḥ
  • saṃyogaḥ
  • heya
  • hetuḥ

Patanjali Yoga Sutra 2.17

2.18 prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥

  • prakāśa
  • kriya
  • sthiti
  • śīlaṃ
  • bhūta
  • indriya
  • ātmakaṃ
  • bhoga
  • apavarga
  • arthaṃ
  • dṛśyam

Patanjali Yoga Sutra 2.18

2.19 viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥

  • viśeṣa
  • aviśeṣa
  • liṅga
  • mātra
  • aliṅgāni
  • guṇa
  • parvāṇi

Patanjali Yoga Sutra 2.19

2.20 draṣṭā dṛśimātraḥ śuddho’pi pratyayānupaśyaḥ
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥

  • draṣṭā
  • dṛśi
  • mātraḥ
  • śuddhaḥ
  • api
  • pratyaya
  • anupaśyaḥ

Patanjali Yoga Sutra 2.20

2.21 tadartha eva dṛśyasyātmā
तदर्थ एव दृश्यस्यात्मा ॥२१॥

  • tat
  • artha
  • eva
  • dṛśyasya
  • ātmā

Patanjali Yoga Sutra 2.21

2.22 kṛtārthaṃ pratinaṣṭaṃpyanaṣṭaṃ tadanya sādhāraṇatvāt
कृतार्थं प्रतिनष्टंप्यनष्टं तदन्य साधारणत्वात् ॥२२॥

  • kṛta
  • arthaṃ
  • prati
  • naṣṭaṃ
  • api
  • anaṣṭaṃ
  • tat
  • anya
  • sādhāraṇatvāt

Patanjali Yoga Sutra 2.22

2.23 svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२३॥

  • sva
  • svāmi
  • śaktyoḥ
  • svarūpa
  • upalabdhi
  • hetuḥ
  • saṃyogaḥ

Patanjali Yoga Sutra 2.23

2.24 tasya heturavidyā
तस्य हेतुरविद्या ॥२४॥

  • tasya
  • hetuḥ
  • avidyā

Patanjali Yoga Sutra 2.24

2.25 tadabhāvātsaṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam
तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥२५॥

  • tat
  • abhāvāt
  • saṃyoga
  • abhāvaḥ
  • hānaṃ
  • tat
  • dṛśeḥ
  • kaivalyam

Patanjali Yoga Sutra 2.25

2.26 vivekakhyātiraviplavā hānopāyaḥ
विवेकख्यातिरविप्लवा हानोपायः ॥२६॥

  • viveka
  • khyātiḥ
  • aviplavā
  • hāna
  • upāyaḥ

Patanjali Yoga Sutra 2.26

2.27 tasya saptadhā prāntabhūmiḥ prajña
तस्य सप्तधा प्रान्तभूमिः प्रज्ञ ॥२७॥

  • tasya
  • saptadhā
  • prānta
  • bhūmiḥ
  • prajñā

Patanjali Yoga Sutra 2.27

2.28 yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirāvivekakhyāteḥ
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥

  • yoga
  • aṅga
  • anuṣṭhānāt
  • aśuddhi
  • kṣaye
  • jñāna
  • dīptiḥ
  • āviveka
  • khyāteḥ

Patanjali Yoga Sutra 2.28

2.29 yama niyamāsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo’ṣṭāvaṅgāni
यम नियमासन प्राणायाम प्रत्याहार धारणा ध्यान समाधयोऽष्टावङ्गानि ॥२९॥

  • yama
  • niyama
  • asana
  • prāṇāyāma
  • pratyāhāra
  • dhāraṇā
  • dhyāna
  • samādhayaḥ
  • aṣṭāu
  • aṅgāni

Patanjali Yoga Sutra 2.29

2.30 ahiṃsāsatyāsteya brahmacaryāparigrahāḥ yamāḥ
अहिंसासत्यास्तेय ब्रह्मचर्यापरिग्रहाः यमाः ॥३०॥

  • ahiṃsā
  • satya
  • asteya
  • brahmacarya
  • aparigrahāḥ
  • yamāḥ

Patanjali Yoga Sutra 2.30

2.31 jātideśakālasamayānavacchinnāḥ sārvabhaumāmahāvratam
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमामहाव्रतम् ॥३१॥

  • jāti
  • deśa
  • kāla
  • samaya
  • anavacchinnāḥ
  • sārvabhaumāḥ
  • mahāvratam

Patanjali Yoga Sutra 2.31

2.32 śauca saṃtoṣa tapaḥ svādhyāyeśvarapraṇidhānāni niyamāḥ
शौच संतोष तपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥

  • śauca
  • saṃtoṣa
  • tapaḥ
  • sva
  • adhyāya
  • iśvara
  • praṇidhānāni
  • niyamāḥ

Patanjali Yoga Sutra 2.32

2.33 vitarkabādhane pratiprakṣabhāvanam
वितर्कबाधने प्रतिप्रक्षभावनम् ॥३३॥

  • vitarkaḥ
  • bādhane
  • pratiprakṣa
  • bhāvanam

Patanjali Yoga Sutra 2.33

2.34 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohāpūrvakā mṛdumadhya adhimātrā duḥkhājñānānantaphalā iti pratiprakṣabhāvanam
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहापूर्वका मृदुमध्य अधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिप्रक्षभावनम् ॥३४॥

  • vitarkā
  • hiṃsādayaḥ
  • kṛta
  • kārita
  • anumoditāḥ
  • lobha
  • krodha
  • mohā
  • pūrvakāḥ
  • mṛdu
  • madhya
  • adhimātrā
  • duḥkha
  • ajñāna
  • ananta
  • phalā
  • iti
  • pratiprakṣa
  • bhāvanam

Patanjali Yoga Sutra 2.34

2.35 ahiṃsāpratiṣṭhāyaṃ tatsannidhau vairatyāghaḥ
अहिंसाप्रतिष्ठायं तत्सन्निधौ वैरत्याघः ॥३५॥

  • ahiṃsā
  • pratiṣṭhāyaṃ
  • tat
  • sannidhau
  • vaira
  • tyāghaḥ

Patanjali Yoga Sutra 2.35

2.36 satyapratiṣthāyaṃ kriyāphalāśrayatvam
सत्यप्रतिष्थायं क्रियाफलाश्रयत्वम् ॥३६॥

  • satya
  • pratiṣthāyaṃ
  • kriya
  • phala
  • āśrayatvam

Patanjali Yoga Sutra 2.36

2.37 asteyapratiṣṭhāyāṃ sarvaratnopasthānam
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥

  • asteya
  • pratiṣṭhāyāṃ
  • sarva
  • ratna
  • upasthānam

Patanjali Yoga Sutra 2.37

2.38 brahmacarya pratiṣṭhāyāṃ vīryalābhaḥ
ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः ॥३८॥

  • brahmacarya
  • pratiṣṭhāyāṃ
  • vīrya
  • lābhaḥ

Patanjali Yoga Sutra 2.38

2.39 aparigrahasthairye janmakathaṃtā saṃbodhaḥ
अपरिग्रहस्थैर्ये जन्मकथंता संबोधः ॥३९॥

  • aparigraha
  • sthairye
  • janma
  • kathaṃtā
  • saṃbodhaḥ

Patanjali Yoga Sutra 2.39

2.40 śaucāt svāṅgajugupsā parairasaṃsargaḥ
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥

  • śaucāt
  • svāṅga
  • jugupsā
  • paraiḥ
  • asaṃsargaḥ

Patanjali Yoga Sutra 2.40

2.41 sattvaśuddhiḥ saumanasyaikāgryendriyajayātmadarśana yogyatvāni ca
सत्त्वशुद्धिः सौमनस्यैकाग्र्येन्द्रियजयात्मदर्शन योग्यत्वानि च ॥४१॥

  • sattva
  • śuddhiḥ
  • saumanasya
  • ekāgrya
  • indriya
  • jaya
  • ātma
  • darśana
  • yogyatvāni
  • ca

Patanjali Yoga Sutra 2.41

2.42 saṃtoṣātanuttamassukhalābhaḥ
संतोषातनुत्तमस्सुखलाभः ॥४२॥

  • saṃtoṣāt
  • anuttama
  • sukha
  • lābhaḥ

Patanjali Yoga Sutra 2.42

2.43 kāyendriyasiddhiraśuddhikṣayāt tapasaḥ
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥

  • kaya
  • indriya
  • siddhiḥ
  • aśuddhi
  • kṣayāt
  • tapasaḥ

Patanjali Yoga Sutra 2.43

2.44 svādhyāyādiṣṭadevatā saṃprayogaḥ
स्वाध्यायादिष्टदेवता संप्रयोगः ॥४४॥

  • sva
  • adhyāyāt
  • iṣṭa
  • devatā
  • saṃprayogaḥ
  • ātma
  • darśana
  • yogyatvāni
  • ca

Patanjali Yoga Sutra 2.44

2.45 samādhi siddhiḥīśvarapraṇidhānāt
समाधि सिद्धिरीश्वरप्रणिधानात् ॥४५॥

  • samādhi
  • siddhiḥ
  • īśvara
  • praṇidhānāt

Patanjali Yoga Sutra 2.45

2.46 sthirasukhamāsanam
स्थिरसुखमासनम् ॥४६॥

  • sthira
  • sukham
  • āsanam

Patanjali Yoga Sutra 2.46

2.47 prayatnaśaithilyānantasamāpattibhyām
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥४७॥

  • prayatna
  • śaithilya
  • ananta
  • samāpattibhyām

Patanjali Yoga Sutra 2.47

2.48 tato dvaṅdvānabhighātaḥ
ततो द्वङ्द्वानभिघातः ॥४८॥

  • tataḥ
  • dvaṅdva
  • anabhighātaḥ

Patanjali Yoga Sutra 2.48

2.49 tasmin sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ
तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥४९॥

  • tasmin
  • sati
  • śvāsa
  • praśvāsayoḥ
  • gati
  • vicchedaḥ
  • prāṇāyāmaḥ

Patanjali Yoga Sutra 2.49

2.50 saḥ tu bāhyābhyantarasthambha vṛttiḥ deśakālasankhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ
स: तु बाह्याभ्यन्तरस्थम्भ वृत्तिः देशकालसन्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥

  • sa
  • tu
  • bāhya
  • ābhyantara
  • sthambha
  • vṛttiḥ
  • deśa
  • kāla
  • sankhyābhiḥ
  • paridṛṣṭaḥ
  • dīrgha
  • sūkṣmaḥ

Patanjali Yoga Sutra 2.50

2.51 bāhyābhyantara viṣayākṣepī caturthaḥ
बाह्याभ्यन्तर विषयाक्षेपी चतुर्थः ॥५१॥

  • bāhya
  • ābhyantara
  • viṣaya
  • ākṣepī
  • caturthaḥ

Patanjali Yoga Sutra 2.51

2.52 tataḥ kṣīyate prakāśāvaraṇam
ततः क्षीयते प्रकाशावरणम् ॥५२॥

  • tataḥ
  • kṣīyate
  • prakāśa
  • āvaraṇam

Patanjali Yoga Sutra 2.52

2.53 dhāraṇāsu ca yogyatā manasaḥ
धारणासु च योग्यता मनसः ॥५३॥

  • dhāraṇāsu
  • ca
  • yogyatā
  • manasaḥ

Patanjali Yoga Sutra 2.53

2.54 svaviṣayāsaṃprayoge cittasya svarūpānukāraivendriyāṇāṃ pratyāhāraḥ
स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकारैवेन्द्रियाणां प्रत्याहारः ॥५४॥

  • sva
  • viṣaya
  • asaṃprayoge
  • cittasya
  • svarūpa
  • anukāraḥ
  • iva
  • indriyāṇāṃ
  • pratyāhāraḥ

Patanjali Yoga Sutra 2.54

2.55 tataḥ paramāvaśyatā indriyāṇām
ततः परमावश्यता इन्द्रियाणाम् ॥५५॥

  • tataḥ
  • paramā
  • vaśyatā
  • indriyāṇām

Patanjali Yoga Sutra 2.52